B 531-7 Tripurāpavitrārohaṇavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 531/7
Title: Tripurāpavitrārohaṇavidhi
Dimensions: 33.5 x 10.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/569
Remarks: A 1231/18
Reel No. B 531-7 Inventory No. 78420
Title Tripurāpavitrārohaṇavidhi
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material paper loose
State complete
Size 33.5 x 10.5 cm
Folios 7
Lines per Folio 8
Foliation figures in the right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/569
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīparadevatāyai ||
tripurāyāpavitrārohanavidhi liṣyate ||
nakasa kā cāya vidhithyeṃ ||
gānakāva putikā cesyaṃ haya ||
nakasa sakala(2)tāṅa vasapāva te ||
yajamāna puṣpabhājana yācake ||
sūryyārgha ||
guru namaskāra || digapujā ||
luṃ indrāya namatyādi || 10 ||
kalaśa kuṃbha, pātrapūjā(3) || vidhithyaṃ śrīcakrapūjā yāya ||
jāpa stotratvaṃ || || (fol.1r, ll. 1-3)
End
stotra ||
śrīsamvarttā ||
caṇḍicaṇḍī(2) kṛtaṃ tubhyaṃ, carmmavāsanadīpikaṃ |
gajacarmmadhare devaṃ, caṇḍanāthāyate namaḥ ||
bhagavat tvat prasādena pūjāphalam akhiṇḍitaṃ |
mamāstu tat susaṃpūrṇṇaṃ tvat prasā(3)dāt prabho namaḥ ||
tarppaṇa ||
hrīṃ śrīṃ rlūṃ śrīkulacaṇḍanāthāya idaṃ nirmmālyaṃ nivedayāmi || ekāneka ||
ambe pūrvva || candanaṃ balinaṃ, visarjana || sakhina tulake ||
ca(4)ṇḍacoyā khosa cuya putakā senakāva ||
gaṃgātvaṃ paramādevi, pavitraṃ pāpanāśani ||
nirmmālya lehacūrṇṇaṃ ca, vāhayedya kasmala ||
vīrajana snānādi || pādaprakvālya || || (5)
abhiśeṣa || candanādi āśīrvvāda || putakā kāya || sākhi thāya || (fol. 7v, ll. 1-5)
Colophon
iti pavitrāropanavidhi samāptaḥ || || (fol. 7v5)
Microfilm Details
Reel No. B 531/6
Date of Filming 18-09-1973
Exposures 10
Used Copy Kathmandu
Type of Film positive
Remarks A 1231/18
Catalogued by KT/RS
Date 19-10-2006
Bibliography