B 531-7 Tripurāpavitrārohaṇavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 531/7
Title: Tripurāpavitrārohaṇavidhi
Dimensions: 33.5 x 10.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/569
Remarks: A 1231/18


Reel No. B 531-7 Inventory No. 78420

Title Tripurāpavitrārohaṇavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper loose

State complete

Size 33.5 x 10.5 cm

Folios 7

Lines per Folio 8

Foliation figures in the right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/569

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīparadevatāyai ||

tripurāyāpavitrārohanavidhi liṣyate ||

nakasa kā cāya vidhithyeṃ ||

gānakāva putikā cesyaṃ haya ||

nakasa sakala(2)tāṅa vasapāva te ||

yajamāna puṣpabhājana yācake ||

sūryyārgha ||

guru namaskāra || digapujā ||

luṃ indrāya namatyādi || 10 ||

kalaśa kuṃbha, pātrapūjā(3) || vidhithyaṃ śrīcakrapūjā yāya ||

jāpa stotratvaṃ || || (fol.1r, ll. 1-3)

End

stotra ||

śrīsamvarttā ||

caṇḍicaṇḍī(2) kṛtaṃ tubhyaṃ, carmmavāsanadīpikaṃ |

gajacarmmadhare devaṃ, caṇḍanāthāyate namaḥ ||

bhagavat tvat prasādena pūjāphalam akhiṇḍitaṃ |

mamāstu tat susaṃpūrṇṇaṃ tvat prasā(3)dāt prabho namaḥ ||

tarppaṇa ||

hrīṃ śrīṃ rlūṃ śrīkulacaṇḍanāthāya idaṃ nirmmālyaṃ nivedayāmi || ekāneka ||

ambe pūrvva || candanaṃ balinaṃ, visarjana || sakhina tulake ||

ca(4)ṇḍacoyā khosa cuya putakā senakāva ||

gaṃgātvaṃ paramādevi, pavitraṃ pāpanāśani ||

nirmmālya lehacūrṇṇaṃ ca, vāhayedya kasmala ||

vīrajana snānādi || pādaprakvālya || || (5)

abhiśeṣa || candanādi āśīrvvāda || putakā kāya || sākhi thāya || (fol. 7v, ll. 1-5)

Colophon

iti pavitrāropanavidhi samāptaḥ || || (fol. 7v5)

Microfilm Details

Reel No. B 531/6

Date of Filming 18-09-1973

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks A 1231/18

Catalogued by KT/RS

Date 19-10-2006

Bibliography